Kṣaṇārddha: Sanskrit declension schemes
Sanskrit Grammar
Kṣaṇārddha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kṣaṇārddha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kṣaṇārddha following the rules for -a.
masculine a-stem declension for 'Kṣaṇārddha'
single | dual | plural | |
---|---|---|---|
nominative. | kṣaṇārddhaḥ | kṣaṇārddhau | kṣaṇārddhāḥ |
accusative. | kṣaṇārddham | kṣaṇārddhau | kṣaṇārddhān |
instrumental. | kṣaṇārddhena | kṣaṇārddhābhyām | kṣaṇārddhaiḥkṣaṇārddhebhiḥ |
dative. | kṣaṇārddhāya | kṣaṇārddhābhyām | kṣaṇārddhebhyaḥ |
ablative. | kṣaṇārddhāt | kṣaṇārddhābhyām | kṣaṇārddhebhyaḥ |
genitive. | kṣaṇārddhasya | kṣaṇārddhayoḥ | kṣaṇārddhānām |
locative. | kṣaṇārddhe | kṣaṇārddhayoḥ | kṣaṇārddheṣu |
vocative. | kṣaṇārddha | kṣaṇārddhau | kṣaṇārddhāḥ |
Compound: | kṣaṇārddha- | ||
Adverb: | -kṣaṇārddham | -kṣaṇārddhāt |
Neuter declension scheme:
This is the Neuter declension of the word Kṣaṇārddha following the rules for -a.
neuter a-stem declension for 'Kṣaṇārddha'
single | dual | plural | |
---|---|---|---|
nominative. | kṣaṇārddham | kṣaṇārddhe | kṣaṇārddhāni |
accusative. | kṣaṇārddham | kṣaṇārddhe | kṣaṇārddhāni |
instrumental. | kṣaṇārddhena | kṣaṇārddhābhyām | kṣaṇārddhaiḥ |
dative. | kṣaṇārddhāya | kṣaṇārddhābhyām | kṣaṇārddhebhyaḥ |
ablative. | kṣaṇārddhāt | kṣaṇārddhābhyām | kṣaṇārddhebhyaḥ |
genitive. | kṣaṇārddhasya | kṣaṇārddhayoḥ | kṣaṇārddhānām |
locative. | kṣaṇārddhe | kṣaṇārddhayoḥ | kṣaṇārddheṣu |
vocative. | kṣaṇārddha | kṣaṇārddhe | kṣaṇārddhāni |
Compound: | kṣaṇārddha- | ||
Adverb: | -kṣaṇārddham | -kṣaṇārddhāt |