Kṣāntu: Sanskrit declension schemes
Sanskrit Grammar
Kṣāntu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kṣāntu is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kṣāntu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | kṣāntuḥ | kṣāntū | kṣāntavaḥ |
accusative. | kṣāntum | kṣāntū | kṣāntūn |
instrumental. | kṣāntunā | kṣāntubhyām | kṣāntubhiḥ |
dative. | kṣāntave | kṣāntubhyām | kṣāntubhyaḥ |
ablative. | kṣāntoḥ | kṣāntubhyām | kṣāntubhyaḥ |
genitive. | kṣāntoḥ | kṣāntvoḥ | kṣāntūnām |
locative. | kṣāntau | kṣāntvoḥ | kṣāntuṣu |
vocative. | kṣānto | kṣāntū | kṣāntavaḥ |
Compound: | kṣāntu- | ||
Adverb: | -kṣāntu |
Neuter declension scheme:
This is the Neuter declension of the word Kṣāntu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | kṣāntu | kṣāntunī | kṣāntūni |
accusative. | kṣāntu | kṣāntunī | kṣāntūni |
instrumental. | kṣāntunā | kṣāntubhyām | kṣāntubhiḥ |
dative. | kṣāntune | kṣāntubhyām | kṣāntubhyaḥ |
ablative. | kṣāntunaḥ | kṣāntubhyām | kṣāntubhyaḥ |
genitive. | kṣāntunaḥ | kṣāntunoḥ | kṣāntūnām |
locative. | kṣāntuni | kṣāntunoḥ | kṣāntuṣu |
vocative. | kṣāntu | kṣāntunī | kṣāntūni |
Compound: | kṣāntu- | ||
Adverb: | -kṣāntu |
Feminine declension scheme:
This is the Feminine declension of the word Kṣāntu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | kṣāntuḥ | kṣāntū | kṣāntavaḥ |
accusative. | kṣāntum | kṣāntū | kṣāntūḥ |
instrumental. | kṣāntvā | kṣāntubhyām | kṣāntubhiḥ |
dative. | kṣāntvai | kṣāntave | kṣāntubhyām | kṣāntubhyaḥ |
ablative. | kṣāntvāḥ | kṣāntoḥ | kṣāntubhyām | kṣāntubhyaḥ |
genitive. | kṣāntvāḥ | kṣāntoḥ | kṣāntvoḥ | kṣāntūnām |
locative. | kṣāntvām | kṣāntau | kṣāntvoḥ | kṣāntuṣu |
vocative. | kṣānto | kṣāntū | kṣāntavaḥ |
Compound: | kṣāntu- | ||
Adverb: | -kṣāntu |