Jyaiṣṭhasāmika: Sanskrit declension schemes
Sanskrit Grammar
Jyaiṣṭhasāmika is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Jyaiṣṭhasāmika is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Jyaiṣṭhasāmika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | jyaiṣṭhasāmikaḥ | jyaiṣṭhasāmikau | jyaiṣṭhasāmikāḥ |
accusative. | jyaiṣṭhasāmikam | jyaiṣṭhasāmikau | jyaiṣṭhasāmikān |
instrumental. | jyaiṣṭhasāmikena | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikaiḥ |
dative. | jyaiṣṭhasāmikāya | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikebhyaḥ |
ablative. | jyaiṣṭhasāmikāt | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikebhyaḥ |
genitive. | jyaiṣṭhasāmikasya | jyaiṣṭhasāmikayoḥ | jyaiṣṭhasāmikānām |
locative. | jyaiṣṭhasāmike | jyaiṣṭhasāmikayoḥ | jyaiṣṭhasāmikeṣu |
vocative. | jyaiṣṭhasāmika | jyaiṣṭhasāmikau | jyaiṣṭhasāmikāḥ |
Compound: | jyaiṣṭhasāmika- | ||
Adverb: | -jyaiṣṭhasāmikam | -jyaiṣṭhasāmikāt |
Neuter declension scheme:
This is the Neuter declension of the word Jyaiṣṭhasāmika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | jyaiṣṭhasāmikam | jyaiṣṭhasāmike | jyaiṣṭhasāmikāni |
accusative. | jyaiṣṭhasāmikam | jyaiṣṭhasāmike | jyaiṣṭhasāmikāni |
instrumental. | jyaiṣṭhasāmikena | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikaiḥ |
dative. | jyaiṣṭhasāmikāya | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikebhyaḥ |
ablative. | jyaiṣṭhasāmikāt | jyaiṣṭhasāmikābhyām | jyaiṣṭhasāmikebhyaḥ |
genitive. | jyaiṣṭhasāmikasya | jyaiṣṭhasāmikayoḥ | jyaiṣṭhasāmikānām |
locative. | jyaiṣṭhasāmike | jyaiṣṭhasāmikayoḥ | jyaiṣṭhasāmikeṣu |
vocative. | jyaiṣṭhasāmika | jyaiṣṭhasāmike | jyaiṣṭhasāmikāni |
Compound: | jyaiṣṭhasāmika- | ||
Adverb: | -jyaiṣṭhasāmikam | -jyaiṣṭhasāmikāt |