Jñānadṛṣṭi: Sanskrit declension schemes
Sanskrit Grammar
Jñānadṛṣṭi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Jñānadṛṣṭi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Jñānadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | jñānadṛṣṭiḥ | jñānadṛṣṭī | jñānadṛṣṭayaḥ |
accusative. | jñānadṛṣṭim | jñānadṛṣṭī | jñānadṛṣṭīn |
instrumental. | jñānadṛṣṭinā | jñānadṛṣṭibhyām | jñānadṛṣṭibhiḥ |
dative. | jñānadṛṣṭaye | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
ablative. | jñānadṛṣṭeḥ | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
genitive. | jñānadṛṣṭeḥ | jñānadṛṣṭyoḥ | jñānadṛṣṭīnām |
locative. | jñānadṛṣṭau | jñānadṛṣṭyoḥ | jñānadṛṣṭiṣu |
vocative. | jñānadṛṣṭe | jñānadṛṣṭī | jñānadṛṣṭayaḥ |
Compound: | jñānadṛṣṭi- | ||
Adverb: | -jñānadṛṣṭi |
Neuter declension scheme:
This is the Neuter declension of the word Jñānadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | jñānadṛṣṭi | jñānadṛṣṭinī | jñānadṛṣṭīni |
accusative. | jñānadṛṣṭi | jñānadṛṣṭinī | jñānadṛṣṭīni |
instrumental. | jñānadṛṣṭinā | jñānadṛṣṭibhyām | jñānadṛṣṭibhiḥ |
dative. | jñānadṛṣṭine | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
ablative. | jñānadṛṣṭinaḥ | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
genitive. | jñānadṛṣṭinaḥ | jñānadṛṣṭinoḥ | jñānadṛṣṭīnām |
locative. | jñānadṛṣṭini | jñānadṛṣṭinoḥ | jñānadṛṣṭiṣu |
vocative. | jñānadṛṣṭi | jñānadṛṣṭinī | jñānadṛṣṭīni |
Compound: | jñānadṛṣṭi- | ||
Adverb: | -jñānadṛṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Jñānadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | jñānadṛṣṭiḥ | jñānadṛṣṭī | jñānadṛṣṭayaḥ |
accusative. | jñānadṛṣṭim | jñānadṛṣṭī | jñānadṛṣṭīḥ |
instrumental. | jñānadṛṣṭyā | jñānadṛṣṭibhyām | jñānadṛṣṭibhiḥ |
dative. | jñānadṛṣṭyaijñānadṛṣṭaye | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
ablative. | jñānadṛṣṭyāḥjñānadṛṣṭeḥ | jñānadṛṣṭibhyām | jñānadṛṣṭibhyaḥ |
genitive. | jñānadṛṣṭyāḥjñānadṛṣṭeḥ | jñānadṛṣṭyoḥ | jñānadṛṣṭīnām |
locative. | jñānadṛṣṭyāmjñānadṛṣṭau | jñānadṛṣṭyoḥ | jñānadṛṣṭiṣu |
vocative. | jñānadṛṣṭe | jñānadṛṣṭī | jñānadṛṣṭayaḥ |
Compound: | jñānadṛṣṭi- | ||
Adverb: | -jñānadṛṣṭi |