Ihvāviṣaya: Sanskrit declension schemes
Sanskrit Grammar
Ihvāviṣaya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ihvāviṣaya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ihvāviṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ihvāviṣayaḥ | ihvāviṣayau | ihvāviṣayāḥ |
accusative. | ihvāviṣayam | ihvāviṣayau | ihvāviṣayān |
instrumental. | ihvāviṣayeṇa | ihvāviṣayābhyām | ihvāviṣayaiḥ |
dative. | ihvāviṣayāya | ihvāviṣayābhyām | ihvāviṣayebhyaḥ |
ablative. | ihvāviṣayāt | ihvāviṣayābhyām | ihvāviṣayebhyaḥ |
genitive. | ihvāviṣayasya | ihvāviṣayayoḥ | ihvāviṣayāṇām |
locative. | ihvāviṣaye | ihvāviṣayayoḥ | ihvāviṣayeṣu |
vocative. | ihvāviṣaya | ihvāviṣayau | ihvāviṣayāḥ |
Compound: | ihvāviṣaya- | ||
Adverb: | -ihvāviṣayam | -ihvāviṣayāt |
Neuter declension scheme:
This is the Neuter declension of the word Ihvāviṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ihvāviṣayam | ihvāviṣaye | ihvāviṣayāṇi |
accusative. | ihvāviṣayam | ihvāviṣaye | ihvāviṣayāṇi |
instrumental. | ihvāviṣayeṇa | ihvāviṣayābhyām | ihvāviṣayaiḥ |
dative. | ihvāviṣayāya | ihvāviṣayābhyām | ihvāviṣayebhyaḥ |
ablative. | ihvāviṣayāt | ihvāviṣayābhyām | ihvāviṣayebhyaḥ |
genitive. | ihvāviṣayasya | ihvāviṣayayoḥ | ihvāviṣayāṇām |
locative. | ihvāviṣaye | ihvāviṣayayoḥ | ihvāviṣayeṣu |
vocative. | ihvāviṣaya | ihvāviṣaye | ihvāviṣayāṇi |
Compound: | ihvāviṣaya- | ||
Adverb: | -ihvāviṣayam | -ihvāviṣayāt |