Hiraṇyavarṇīya: Sanskrit declension schemes
Sanskrit Grammar
Hiraṇyavarṇīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Hiraṇyavarṇīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Hiraṇyavarṇīya following the rules for -a.
masculine a-stem declension for 'Hiraṇyavarṇīya'
single | dual | plural | |
---|---|---|---|
nominative. | hiraṇyavarṇīyaḥ | hiraṇyavarṇīyau | hiraṇyavarṇīyāḥ |
accusative. | hiraṇyavarṇīyam | hiraṇyavarṇīyau | hiraṇyavarṇīyān |
instrumental. | hiraṇyavarṇīyena | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyaiḥ |
dative. | hiraṇyavarṇīyāya | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyebhyaḥ |
ablative. | hiraṇyavarṇīyāt | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyebhyaḥ |
genitive. | hiraṇyavarṇīyasya | hiraṇyavarṇīyayoḥ | hiraṇyavarṇīyānām |
locative. | hiraṇyavarṇīye | hiraṇyavarṇīyayoḥ | hiraṇyavarṇīyeṣu |
vocative. | hiraṇyavarṇīya | hiraṇyavarṇīyau | hiraṇyavarṇīyāḥ |
Compound: | hiraṇyavarṇīya- | ||
Adverb: | -hiraṇyavarṇīyam | -hiraṇyavarṇīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Hiraṇyavarṇīya following the rules for -a.
neuter a-stem declension for 'Hiraṇyavarṇīya'
single | dual | plural | |
---|---|---|---|
nominative. | hiraṇyavarṇīyam | hiraṇyavarṇīye | hiraṇyavarṇīyāni |
accusative. | hiraṇyavarṇīyam | hiraṇyavarṇīye | hiraṇyavarṇīyāni |
instrumental. | hiraṇyavarṇīyena | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyaiḥ |
dative. | hiraṇyavarṇīyāya | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyebhyaḥ |
ablative. | hiraṇyavarṇīyāt | hiraṇyavarṇīyābhyām | hiraṇyavarṇīyebhyaḥ |
genitive. | hiraṇyavarṇīyasya | hiraṇyavarṇīyayoḥ | hiraṇyavarṇīyānām |
locative. | hiraṇyavarṇīye | hiraṇyavarṇīyayoḥ | hiraṇyavarṇīyeṣu |
vocative. | hiraṇyavarṇīya | hiraṇyavarṇīye | hiraṇyavarṇīyāni |
Compound: | hiraṇyavarṇīya- | ||
Adverb: | -hiraṇyavarṇīyam | -hiraṇyavarṇīyāt |