Harināthopādhyāya: Sanskrit declension schemes
Sanskrit Grammar
Harināthopādhyāya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Harināthopādhyāya is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Harināthopādhyāya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | harināthopādhyāyaḥ | harināthopādhyāyau | harināthopādhyāyāḥ |
accusative. | harināthopādhyāyam | harināthopādhyāyau | harināthopādhyāyān |
instrumental. | harināthopādhyāyena | harināthopādhyāyābhyām | harināthopādhyāyaiḥ |
dative. | harināthopādhyāyāya | harināthopādhyāyābhyām | harināthopādhyāyebhyaḥ |
ablative. | harināthopādhyāyāt | harināthopādhyāyābhyām | harināthopādhyāyebhyaḥ |
genitive. | harināthopādhyāyasya | harināthopādhyāyayoḥ | harināthopādhyāyānām |
locative. | harināthopādhyāye | harināthopādhyāyayoḥ | harināthopādhyāyeṣu |
vocative. | harināthopādhyāya | harināthopādhyāyau | harināthopādhyāyāḥ |
Compound: | harināthopādhyāya- | ||
Adverb: | -harināthopādhyāyam | -harināthopādhyāyāt |