Harṣitamānasā: Sanskrit declension schemes
Sanskrit Grammar
Harṣitamānasā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Harṣitamānasā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Harṣitamānasā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | harṣitamānasā | harṣitamānase | harṣitamānasāḥ |
accusative. | harṣitamānasām | harṣitamānase | harṣitamānasāḥ |
instrumental. | harṣitamānasayā | harṣitamānasābhyām | harṣitamānasābhiḥ |
dative. | harṣitamānasāyai | harṣitamānasābhyām | harṣitamānasābhyaḥ |
ablative. | harṣitamānasāyāḥ | harṣitamānasābhyām | harṣitamānasābhyaḥ |
genitive. | harṣitamānasāyāḥ | harṣitamānasayoḥ | harṣitamānasānām |
locative. | harṣitamānasāyām | harṣitamānasayoḥ | harṣitamānasāsu |
vocative. | harṣitamānase | harṣitamānase | harṣitamānasāḥ |
Compound: | |||
Adverb: | -harṣitamānasam |