Guṇasaṃpanna: Sanskrit declension schemes
Sanskrit Grammar
Guṇasaṃpanna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Guṇasaṃpanna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Guṇasaṃpanna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | guṇasaṃpannaḥ | guṇasaṃpannau | guṇasaṃpannāḥ |
accusative. | guṇasaṃpannam | guṇasaṃpannau | guṇasaṃpannān |
instrumental. | guṇasaṃpannena | guṇasaṃpannābhyām | guṇasaṃpannaiḥ |
dative. | guṇasaṃpannāya | guṇasaṃpannābhyām | guṇasaṃpannebhyaḥ |
ablative. | guṇasaṃpannāt | guṇasaṃpannābhyām | guṇasaṃpannebhyaḥ |
genitive. | guṇasaṃpannasya | guṇasaṃpannayoḥ | guṇasaṃpannānām |
locative. | guṇasaṃpanne | guṇasaṃpannayoḥ | guṇasaṃpanneṣu |
vocative. | guṇasaṃpanna | guṇasaṃpannau | guṇasaṃpannāḥ |
Compound: | guṇasaṃpanna- | ||
Adverb: | -guṇasaṃpannam | -guṇasaṃpannāt |
Neuter declension scheme:
This is the Neuter declension of the word Guṇasaṃpanna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | guṇasaṃpannam | guṇasaṃpanne | guṇasaṃpannāni |
accusative. | guṇasaṃpannam | guṇasaṃpanne | guṇasaṃpannāni |
instrumental. | guṇasaṃpannena | guṇasaṃpannābhyām | guṇasaṃpannaiḥ |
dative. | guṇasaṃpannāya | guṇasaṃpannābhyām | guṇasaṃpannebhyaḥ |
ablative. | guṇasaṃpannāt | guṇasaṃpannābhyām | guṇasaṃpannebhyaḥ |
genitive. | guṇasaṃpannasya | guṇasaṃpannayoḥ | guṇasaṃpannānām |
locative. | guṇasaṃpanne | guṇasaṃpannayoḥ | guṇasaṃpanneṣu |
vocative. | guṇasaṃpanna | guṇasaṃpanne | guṇasaṃpannāni |
Compound: | guṇasaṃpanna- | ||
Adverb: | -guṇasaṃpannam | -guṇasaṃpannāt |