Ghṛtapṛṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Ghṛtapṛṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ghṛtapṛṣṭha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ghṛtapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ghṛtapṛṣṭhaḥ | ghṛtapṛṣṭhau | ghṛtapṛṣṭhāḥ |
accusative. | ghṛtapṛṣṭham | ghṛtapṛṣṭhau | ghṛtapṛṣṭhān |
instrumental. | ghṛtapṛṣṭhena | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhaiḥ |
dative. | ghṛtapṛṣṭhāya | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhebhyaḥ |
ablative. | ghṛtapṛṣṭhāt | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhebhyaḥ |
genitive. | ghṛtapṛṣṭhasya | ghṛtapṛṣṭhayoḥ | ghṛtapṛṣṭhānām |
locative. | ghṛtapṛṣṭhe | ghṛtapṛṣṭhayoḥ | ghṛtapṛṣṭheṣu |
vocative. | ghṛtapṛṣṭha | ghṛtapṛṣṭhau | ghṛtapṛṣṭhāḥ |
Compound: | ghṛtapṛṣṭha- | ||
Adverb: | -ghṛtapṛṣṭham | -ghṛtapṛṣṭhāt |
Neuter declension scheme:
This is the Neuter declension of the word Ghṛtapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ghṛtapṛṣṭham | ghṛtapṛṣṭhe | ghṛtapṛṣṭhāni |
accusative. | ghṛtapṛṣṭham | ghṛtapṛṣṭhe | ghṛtapṛṣṭhāni |
instrumental. | ghṛtapṛṣṭhena | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhaiḥ |
dative. | ghṛtapṛṣṭhāya | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhebhyaḥ |
ablative. | ghṛtapṛṣṭhāt | ghṛtapṛṣṭhābhyām | ghṛtapṛṣṭhebhyaḥ |
genitive. | ghṛtapṛṣṭhasya | ghṛtapṛṣṭhayoḥ | ghṛtapṛṣṭhānām |
locative. | ghṛtapṛṣṭhe | ghṛtapṛṣṭhayoḥ | ghṛtapṛṣṭheṣu |
vocative. | ghṛtapṛṣṭha | ghṛtapṛṣṭhe | ghṛtapṛṣṭhāni |
Compound: | ghṛtapṛṣṭha- | ||
Adverb: | -ghṛtapṛṣṭham | -ghṛtapṛṣṭhāt |