Ghṛṇāvat: Sanskrit declension schemes
Sanskrit Grammar
Ghṛṇāvat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ghṛṇāvat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ghṛṇāvat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | ghṛṇāvān | ghṛṇāvantau | ghṛṇāvantaḥ |
accusative. | ghṛṇāvantam | ghṛṇāvantau | ghṛṇāvataḥ |
instrumental. | ghṛṇāvatā | ghṛṇāvadbhyām | ghṛṇāvadbhiḥ |
dative. | ghṛṇāvate | ghṛṇāvadbhyām | ghṛṇāvadbhyaḥ |
ablative. | ghṛṇāvataḥ | ghṛṇāvadbhyām | ghṛṇāvadbhyaḥ |
genitive. | ghṛṇāvataḥ | ghṛṇāvatoḥ | ghṛṇāvatām |
locative. | ghṛṇāvati | ghṛṇāvatoḥ | ghṛṇāvatsu |
vocative. | ghṛṇāvan | ghṛṇāvantau | ghṛṇāvantaḥ |
Compound: | ghṛṇāvat- | ||
Adverb: | -ghṛṇāvantam |
Neuter declension scheme:
This is the Neuter declension of the word Ghṛṇāvat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | ghṛṇāvat | ghṛṇāvantī | ghṛṇāvatī | ghṛṇāvanti |
accusative. | ghṛṇāvat | ghṛṇāvantī | ghṛṇāvatī | ghṛṇāvanti |
instrumental. | ghṛṇāvatā | ghṛṇāvadbhyām | ghṛṇāvadbhiḥ |
dative. | ghṛṇāvate | ghṛṇāvadbhyām | ghṛṇāvadbhyaḥ |
ablative. | ghṛṇāvataḥ | ghṛṇāvadbhyām | ghṛṇāvadbhyaḥ |
genitive. | ghṛṇāvataḥ | ghṛṇāvatoḥ | ghṛṇāvatām |
locative. | ghṛṇāvati | ghṛṇāvatoḥ | ghṛṇāvatsu |
vocative. | ghṛṇāvat | ghṛṇāvantī | ghṛṇāvatī | ghṛṇāvanti |
Compound: | |||
Adverb: | -ghṛṇāvatam |