Gṛhītadhanus: Sanskrit declension schemes
Sanskrit Grammar
Gṛhītadhanus is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Gṛhītadhanus is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Gṛhītadhanus following the rules for -us.
masculine us-stem declension for 'Gṛhītadhanus'
single | dual | plural | |
---|---|---|---|
nominative. | gṛhītadhanuḥ | gṛhītadhanuṣau | gṛhītadhanuṣaḥ |
accusative. | gṛhītadhanuṣam | gṛhītadhanuṣau | gṛhītadhanuṣaḥ |
instrumental. | gṛhītadhanuṣā | gṛhītadhanurbhyām | gṛhītadhanurbhiḥ |
dative. | gṛhītadhanuṣe | gṛhītadhanurbhyām | gṛhītadhanurbhyaḥ |
ablative. | gṛhītadhanuṣaḥ | gṛhītadhanurbhyām | gṛhītadhanurbhyaḥ |
genitive. | gṛhītadhanuṣaḥ | gṛhītadhanuṣoḥ | gṛhītadhanuṣām |
locative. | gṛhītadhanuṣi | gṛhītadhanuṣoḥ | gṛhītadhanuḥṣu |
vocative. | gṛhītadhanuḥ | gṛhītadhanuṣau | gṛhītadhanuṣaḥ |
Compound: | gṛhītadhanuḥ- | ||
Adverb: | -gṛhītadhanuḥ |
Neuter declension scheme:
This is the Neuter declension of the word Gṛhītadhanus following the rules for -us.
neuter us-stem declension for 'Gṛhītadhanus'
single | dual | plural | |
---|---|---|---|
nominative. | gṛhītadhanuḥ | gṛhītadhanuṣī | gṛhītadhanūṃṣi |
accusative. | gṛhītadhanuḥ | gṛhītadhanuṣī | gṛhītadhanūṃṣi |
instrumental. | gṛhītadhanuṣā | gṛhītadhanurbhyām | gṛhītadhanurbhiḥ |
dative. | gṛhītadhanuṣe | gṛhītadhanurbhyām | gṛhītadhanurbhyaḥ |
ablative. | gṛhītadhanuṣaḥ | gṛhītadhanurbhyām | gṛhītadhanurbhyaḥ |
genitive. | gṛhītadhanuṣaḥ | gṛhītadhanuṣoḥ | gṛhītadhanuṣām |
locative. | gṛhītadhanuṣi | gṛhītadhanuṣoḥ | gṛhītadhanuḥṣu |
vocative. | gṛhītadhanuḥ | gṛhītadhanuṣī | gṛhītadhanūṃṣi |
Compound: | gṛhītadhanuḥ- | ||
Adverb: | -gṛhītadhanuḥ |