Gālavatīrtha: Sanskrit declension schemes
Sanskrit Grammar
Gālavatīrtha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Gālavatīrtha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Gālavatīrtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | gālavatīrthaḥ | gālavatīrthau | gālavatīrthāḥ |
accusative. | gālavatīrtham | gālavatīrthau | gālavatīrthān |
instrumental. | gālavatīrthena | gālavatīrthābhyām | gālavatīrthaiḥ |
dative. | gālavatīrthāya | gālavatīrthābhyām | gālavatīrthebhyaḥ |
ablative. | gālavatīrthāt | gālavatīrthābhyām | gālavatīrthebhyaḥ |
genitive. | gālavatīrthasya | gālavatīrthayoḥ | gālavatīrthānām |
locative. | gālavatīrthe | gālavatīrthayoḥ | gālavatīrtheṣu |
vocative. | gālavatīrtha | gālavatīrthau | gālavatīrthāḥ |
Compound: | gālavatīrtha- | ||
Adverb: | -gālavatīrtham | -gālavatīrthāt |
Neuter declension scheme:
This is the Neuter declension of the word Gālavatīrtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | gālavatīrtham | gālavatīrthe | gālavatīrthāni |
accusative. | gālavatīrtham | gālavatīrthe | gālavatīrthāni |
instrumental. | gālavatīrthena | gālavatīrthābhyām | gālavatīrthaiḥ |
dative. | gālavatīrthāya | gālavatīrthābhyām | gālavatīrthebhyaḥ |
ablative. | gālavatīrthāt | gālavatīrthābhyām | gālavatīrthebhyaḥ |
genitive. | gālavatīrthasya | gālavatīrthayoḥ | gālavatīrthānām |
locative. | gālavatīrthe | gālavatīrthayoḥ | gālavatīrtheṣu |
vocative. | gālavatīrtha | gālavatīrthe | gālavatīrthāni |
Compound: | gālavatīrtha- | ||
Adverb: | -gālavatīrtham | -gālavatīrthāt |