Evaṃkratu: Sanskrit declension schemes
Sanskrit Grammar
Evaṃkratu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Evaṃkratu is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Evaṃkratu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | evaṃkratuḥ | evaṃkratū | evaṃkratavaḥ |
accusative. | evaṃkratum | evaṃkratū | evaṃkratūn |
instrumental. | evaṃkratunā | evaṃkratubhyām | evaṃkratubhiḥ |
dative. | evaṃkratave | evaṃkratubhyām | evaṃkratubhyaḥ |
ablative. | evaṃkratoḥ | evaṃkratubhyām | evaṃkratubhyaḥ |
genitive. | evaṃkratoḥ | evaṃkratvoḥ | evaṃkratūnām |
locative. | evaṃkratau | evaṃkratvoḥ | evaṃkratuṣu |
vocative. | evaṃkrato | evaṃkratū | evaṃkratavaḥ |
Compound: | evaṃkratu- | ||
Adverb: | -evaṃkratu |
Neuter declension scheme:
This is the Neuter declension of the word Evaṃkratu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | evaṃkratu | evaṃkratunī | evaṃkratūni |
accusative. | evaṃkratu | evaṃkratunī | evaṃkratūni |
instrumental. | evaṃkratunā | evaṃkratubhyām | evaṃkratubhiḥ |
dative. | evaṃkratune | evaṃkratubhyām | evaṃkratubhyaḥ |
ablative. | evaṃkratunaḥ | evaṃkratubhyām | evaṃkratubhyaḥ |
genitive. | evaṃkratunaḥ | evaṃkratunoḥ | evaṃkratūnām |
locative. | evaṃkratuni | evaṃkratunoḥ | evaṃkratuṣu |
vocative. | evaṃkratu | evaṃkratunī | evaṃkratūni |
Compound: | evaṃkratu- | ||
Adverb: | -evaṃkratu |
Feminine declension scheme:
This is the Feminine declension of the word Evaṃkratu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | evaṃkratuḥ | evaṃkratū | evaṃkratavaḥ |
accusative. | evaṃkratum | evaṃkratū | evaṃkratūḥ |
instrumental. | evaṃkratvā | evaṃkratubhyām | evaṃkratubhiḥ |
dative. | evaṃkratvai | evaṃkratave | evaṃkratubhyām | evaṃkratubhyaḥ |
ablative. | evaṃkratvāḥ | evaṃkratoḥ | evaṃkratubhyām | evaṃkratubhyaḥ |
genitive. | evaṃkratvāḥ | evaṃkratoḥ | evaṃkratvoḥ | evaṃkratūnām |
locative. | evaṃkratvām | evaṃkratau | evaṃkratvoḥ | evaṃkratuṣu |
vocative. | evaṃkrato | evaṃkratū | evaṃkratavaḥ |
Compound: | evaṃkratu- | ||
Adverb: | -evaṃkratu |