Dvitīyapragalbhalakṣaṇānugama: Sanskrit declension schemes
Sanskrit Grammar
Dvitīyapragalbhalakṣaṇānugama is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dvitīyapragalbhalakṣaṇānugama is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dvitīyapragalbhalakṣaṇānugama following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dvitīyapragalbhalakṣaṇānugamaḥ | dvitīyapragalbhalakṣaṇānugamau | dvitīyapragalbhalakṣaṇānugamāḥ |
accusative. | dvitīyapragalbhalakṣaṇānugamam | dvitīyapragalbhalakṣaṇānugamau | dvitīyapragalbhalakṣaṇānugamān |
instrumental. | dvitīyapragalbhalakṣaṇānugamena | dvitīyapragalbhalakṣaṇānugamābhyām | dvitīyapragalbhalakṣaṇānugamaiḥ |
dative. | dvitīyapragalbhalakṣaṇānugamāya | dvitīyapragalbhalakṣaṇānugamābhyām | dvitīyapragalbhalakṣaṇānugamebhyaḥ |
ablative. | dvitīyapragalbhalakṣaṇānugamāt | dvitīyapragalbhalakṣaṇānugamābhyām | dvitīyapragalbhalakṣaṇānugamebhyaḥ |
genitive. | dvitīyapragalbhalakṣaṇānugamasya | dvitīyapragalbhalakṣaṇānugamayoḥ | dvitīyapragalbhalakṣaṇānugamānām |
locative. | dvitīyapragalbhalakṣaṇānugame | dvitīyapragalbhalakṣaṇānugamayoḥ | dvitīyapragalbhalakṣaṇānugameṣu |
vocative. | dvitīyapragalbhalakṣaṇānugama | dvitīyapragalbhalakṣaṇānugamau | dvitīyapragalbhalakṣaṇānugamāḥ |
Compound: | dvitīyapragalbhalakṣaṇānugama- | ||
Adverb: | -dvitīyapragalbhalakṣaṇānugamam | -dvitīyapragalbhalakṣaṇānugamāt |