Dvātriṃśallakṣaṇopeta: Sanskrit declension schemes
Sanskrit Grammar
Dvātriṃśallakṣaṇopeta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dvātriṃśallakṣaṇopeta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dvātriṃśallakṣaṇopeta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dvātriṃśallakṣaṇopetaḥ | dvātriṃśallakṣaṇopetau | dvātriṃśallakṣaṇopetāḥ |
accusative. | dvātriṃśallakṣaṇopetam | dvātriṃśallakṣaṇopetau | dvātriṃśallakṣaṇopetān |
instrumental. | dvātriṃśallakṣaṇopetena | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetaiḥ |
dative. | dvātriṃśallakṣaṇopetāya | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
ablative. | dvātriṃśallakṣaṇopetāt | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
genitive. | dvātriṃśallakṣaṇopetasya | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopetānām |
locative. | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopeteṣu |
vocative. | dvātriṃśallakṣaṇopeta | dvātriṃśallakṣaṇopetau | dvātriṃśallakṣaṇopetāḥ |
Compound: | dvātriṃśallakṣaṇopeta- | ||
Adverb: | -dvātriṃśallakṣaṇopetam | -dvātriṃśallakṣaṇopetāt |
Neuter declension scheme:
This is the Neuter declension of the word Dvātriṃśallakṣaṇopeta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dvātriṃśallakṣaṇopetam | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
accusative. | dvātriṃśallakṣaṇopetam | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
instrumental. | dvātriṃśallakṣaṇopetena | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetaiḥ |
dative. | dvātriṃśallakṣaṇopetāya | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
ablative. | dvātriṃśallakṣaṇopetāt | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
genitive. | dvātriṃśallakṣaṇopetasya | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopetānām |
locative. | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopeteṣu |
vocative. | dvātriṃśallakṣaṇopeta | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
Compound: | dvātriṃśallakṣaṇopeta- | ||
Adverb: | -dvātriṃśallakṣaṇopetam | -dvātriṃśallakṣaṇopetāt |