Dvārastha: Sanskrit declension schemes
Sanskrit Grammar
Dvārastha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dvārastha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dvārastha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dvārasthaḥ | dvārasthau | dvārasthāḥ |
accusative. | dvārastham | dvārasthau | dvārasthān |
instrumental. | dvārasthena | dvārasthābhyām | dvārasthaiḥ |
dative. | dvārasthāya | dvārasthābhyām | dvārasthebhyaḥ |
ablative. | dvārasthāt | dvārasthābhyām | dvārasthebhyaḥ |
genitive. | dvārasthasya | dvārasthayoḥ | dvārasthānām |
locative. | dvārasthe | dvārasthayoḥ | dvārastheṣu |
vocative. | dvārastha | dvārasthau | dvārasthāḥ |
Compound: | dvārastha- | ||
Adverb: | -dvārastham | -dvārasthāt |
Neuter declension scheme:
This is the Neuter declension of the word Dvārastha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dvārastham | dvārasthe | dvārasthāni |
accusative. | dvārastham | dvārasthe | dvārasthāni |
instrumental. | dvārasthena | dvārasthābhyām | dvārasthaiḥ |
dative. | dvārasthāya | dvārasthābhyām | dvārasthebhyaḥ |
ablative. | dvārasthāt | dvārasthābhyām | dvārasthebhyaḥ |
genitive. | dvārasthasya | dvārasthayoḥ | dvārasthānām |
locative. | dvārasthe | dvārasthayoḥ | dvārastheṣu |
vocative. | dvārastha | dvārasthe | dvārasthāni |
Compound: | dvārastha- | ||
Adverb: | -dvārastham | -dvārasthāt |