Dinarātrividhāyinī: Sanskrit declension schemes
Sanskrit Grammar
Dinarātrividhāyinī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dinarātrividhāyinī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dinarātrividhāyinī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | dinarātrividhāyinīḥ | dinarātrividhāyinyā | dinarātrividhāyinyaḥ |
accusative. | dinarātrividhāyinyam | dinarātrividhāyinyā | dinarātrividhāyinyaḥ |
instrumental. | dinarātrividhāyinyā | dinarātrividhāyinībhyām | dinarātrividhāyinībhiḥ |
dative. | dinarātrividhāyinye | dinarātrividhāyinībhyām | dinarātrividhāyinībhyaḥ |
ablative. | dinarātrividhāyinyaḥ | dinarātrividhāyinībhyām | dinarātrividhāyinībhyaḥ |
genitive. | dinarātrividhāyinyaḥ | dinarātrividhāyinyoḥ | dinarātrividhāyinīnām |
locative. | dinarātrividhāyinyidinarātrividhāyinyām | dinarātrividhāyinyoḥ | dinarātrividhāyinīṣu |
vocative. | dinarātrividhāyinīḥdinarātrividhāyini | dinarātrividhāyinyā | dinarātrividhāyinyaḥ |
Compound: | dinarātrividhāyini- | dinarātrividhāyinī- | ||
Adverb: | -dinarātrividhāyini |
Neuter declension scheme:
This is the Neuter declension of the word Dinarātrividhāyinī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | dinarātrividhāyini | dinarātrividhāyininī | dinarātrividhāyinīni |
accusative. | dinarātrividhāyini | dinarātrividhāyininī | dinarātrividhāyinīni |
instrumental. | dinarātrividhāyininā | dinarātrividhāyinibhyām | dinarātrividhāyinibhiḥ |
dative. | dinarātrividhāyinine | dinarātrividhāyinibhyām | dinarātrividhāyinibhyaḥ |
ablative. | dinarātrividhāyininaḥ | dinarātrividhāyinibhyām | dinarātrividhāyinibhyaḥ |
genitive. | dinarātrividhāyininaḥ | dinarātrividhāyininoḥ | dinarātrividhāyinīnām |
locative. | dinarātrividhāyinini | dinarātrividhāyininoḥ | dinarātrividhāyiniṣu |
vocative. | dinarātrividhāyini | dinarātrividhāyininī | dinarātrividhāyinīni |
Compound: | dinarātrividhāyini- | ||
Adverb: | -dinarātrividhāyini |
Feminine declension scheme:
This is the Feminine declension of the word Dinarātrividhāyinī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | dinarātrividhāyinī | dinarātrividhāyinyau | dinarātrividhāyinyaḥ |
accusative. | dinarātrividhāyinīm | dinarātrividhāyinyau | dinarātrividhāyinīḥ |
instrumental. | dinarātrividhāyinyā | dinarātrividhāyinībhyām | dinarātrividhāyinībhiḥ |
dative. | dinarātrividhāyinyai | dinarātrividhāyinībhyām | dinarātrividhāyinībhyaḥ |
ablative. | dinarātrividhāyinyāḥ | dinarātrividhāyinībhyām | dinarātrividhāyinībhyaḥ |
genitive. | dinarātrividhāyinyāḥ | dinarātrividhāyinyoḥ | dinarātrividhāyinīnām |
locative. | dinarātrividhāyinyām | dinarātrividhāyinyoḥ | dinarātrividhāyinīṣu |
vocative. | dinarātrividhāyini | dinarātrividhāyinyau | dinarātrividhāyinyaḥ |
Compound: | dinarātrividhāyini- | dinarātrividhāyinī- | ||
Adverb: | -dinarātrividhāyini |