Dhvajarājin: Sanskrit declension schemes
Sanskrit Grammar
Dhvajarājin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhvajarājin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhvajarājin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | dhvajarājī | dhvajarājinau | dhvajarājinaḥ |
accusative. | dhvajarājinam | dhvajarājinau | dhvajarājinaḥ |
instrumental. | dhvajarājinā | dhvajarājibhyām | dhvajarājibhiḥ |
dative. | dhvajarājine | dhvajarājibhyām | dhvajarājibhyaḥ |
ablative. | dhvajarājinaḥ | dhvajarājibhyām | dhvajarājibhyaḥ |
genitive. | dhvajarājinaḥ | dhvajarājinoḥ | dhvajarājinām |
locative. | dhvajarājini | dhvajarājinoḥ | dhvajarājiṣu |
vocative. | dhvajarājin | dhvajarājinau | dhvajarājinaḥ |
Compound: | dhvajarāji- | ||
Adverb: | -dhvajarāji |
Neuter declension scheme:
This is the Neuter declension of the word Dhvajarājin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | dhvajarāji | dhvajarājinī | dhvajarājīni |
accusative. | dhvajarāji | dhvajarājinī | dhvajarājīni |
instrumental. | dhvajarājinā | dhvajarājibhyām | dhvajarājibhiḥ |
dative. | dhvajarājine | dhvajarājibhyām | dhvajarājibhyaḥ |
ablative. | dhvajarājinaḥ | dhvajarājibhyām | dhvajarājibhyaḥ |
genitive. | dhvajarājinaḥ | dhvajarājinoḥ | dhvajarājinām |
locative. | dhvajarājini | dhvajarājinoḥ | dhvajarājiṣu |
vocative. | dhvajarājin | dhvajarāji | dhvajarājinī | dhvajarājīni |
Compound: | dhvajarāji- | ||
Adverb: | -dhvajarāji |