Dhvajāroha: Sanskrit declension schemes
Sanskrit Grammar
Dhvajāroha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhvajāroha is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhvajāroha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dhvajārohaḥ | dhvajārohau | dhvajārohāḥ |
accusative. | dhvajāroham | dhvajārohau | dhvajārohān |
instrumental. | dhvajāroheṇa | dhvajārohābhyām | dhvajārohaiḥ |
dative. | dhvajārohāya | dhvajārohābhyām | dhvajārohebhyaḥ |
ablative. | dhvajārohāt | dhvajārohābhyām | dhvajārohebhyaḥ |
genitive. | dhvajārohasya | dhvajārohayoḥ | dhvajārohāṇām |
locative. | dhvajārohe | dhvajārohayoḥ | dhvajāroheṣu |
vocative. | dhvajāroha | dhvajārohau | dhvajārohāḥ |
Compound: | dhvajāroha- | ||
Adverb: | -dhvajāroham | -dhvajārohāt |