Dhvāṅkṣanāsā: Sanskrit declension schemes
Sanskrit Grammar
Dhvāṅkṣanāsā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhvāṅkṣanāsā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Dhvāṅkṣanāsā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | dhvāṅkṣanāsā | dhvāṅkṣanāse | dhvāṅkṣanāsāḥ |
accusative. | dhvāṅkṣanāsām | dhvāṅkṣanāse | dhvāṅkṣanāsāḥ |
instrumental. | dhvāṅkṣanāsayā | dhvāṅkṣanāsābhyām | dhvāṅkṣanāsābhiḥ |
dative. | dhvāṅkṣanāsāyai | dhvāṅkṣanāsābhyām | dhvāṅkṣanāsābhyaḥ |
ablative. | dhvāṅkṣanāsāyāḥ | dhvāṅkṣanāsābhyām | dhvāṅkṣanāsābhyaḥ |
genitive. | dhvāṅkṣanāsāyāḥ | dhvāṅkṣanāsayoḥ | dhvāṅkṣanāsānām |
locative. | dhvāṅkṣanāsāyām | dhvāṅkṣanāsayoḥ | dhvāṅkṣanāsāsu |
vocative. | dhvāṅkṣanāse | dhvāṅkṣanāse | dhvāṅkṣanāsāḥ |
Compound: | |||
Adverb: | -dhvāṅkṣanāsam |