Dharmāvatāraṇa: Sanskrit declension schemes
Sanskrit Grammar
Dharmāvatāraṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dharmāvatāraṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dharmāvatāraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dharmāvatāraṇaḥ | dharmāvatāraṇau | dharmāvatāraṇāḥ |
accusative. | dharmāvatāraṇam | dharmāvatāraṇau | dharmāvatāraṇān |
instrumental. | dharmāvatāraṇena | dharmāvatāraṇābhyām | dharmāvatāraṇaiḥ |
dative. | dharmāvatāraṇāya | dharmāvatāraṇābhyām | dharmāvatāraṇebhyaḥ |
ablative. | dharmāvatāraṇāt | dharmāvatāraṇābhyām | dharmāvatāraṇebhyaḥ |
genitive. | dharmāvatāraṇasya | dharmāvatāraṇayoḥ | dharmāvatāraṇānām |
locative. | dharmāvatāraṇe | dharmāvatāraṇayoḥ | dharmāvatāraṇeṣu |
vocative. | dharmāvatāraṇa | dharmāvatāraṇau | dharmāvatāraṇāḥ |
Compound: | dharmāvatāraṇa- | ||
Adverb: | -dharmāvatāraṇam | -dharmāvatāraṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Dharmāvatāraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dharmāvatāraṇam | dharmāvatāraṇe | dharmāvatāraṇāni |
accusative. | dharmāvatāraṇam | dharmāvatāraṇe | dharmāvatāraṇāni |
instrumental. | dharmāvatāraṇena | dharmāvatāraṇābhyām | dharmāvatāraṇaiḥ |
dative. | dharmāvatāraṇāya | dharmāvatāraṇābhyām | dharmāvatāraṇebhyaḥ |
ablative. | dharmāvatāraṇāt | dharmāvatāraṇābhyām | dharmāvatāraṇebhyaḥ |
genitive. | dharmāvatāraṇasya | dharmāvatāraṇayoḥ | dharmāvatāraṇānām |
locative. | dharmāvatāraṇe | dharmāvatāraṇayoḥ | dharmāvatāraṇeṣu |
vocative. | dharmāvatāraṇa | dharmāvatāraṇe | dharmāvatāraṇāni |
Compound: | dharmāvatāraṇa- | ||
Adverb: | -dharmāvatāraṇam | -dharmāvatāraṇāt |