Dhārayāṇa: Sanskrit declension schemes
Sanskrit Grammar
Dhārayāṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhārayāṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhārayāṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dhārayāṇaḥ | dhārayāṇau | dhārayāṇāḥ |
accusative. | dhārayāṇam | dhārayāṇau | dhārayāṇān |
instrumental. | dhārayāṇena | dhārayāṇābhyām | dhārayāṇaiḥ |
dative. | dhārayāṇāya | dhārayāṇābhyām | dhārayāṇebhyaḥ |
ablative. | dhārayāṇāt | dhārayāṇābhyām | dhārayāṇebhyaḥ |
genitive. | dhārayāṇasya | dhārayāṇayoḥ | dhārayāṇānām |
locative. | dhārayāṇe | dhārayāṇayoḥ | dhārayāṇeṣu |
vocative. | dhārayāṇa | dhārayāṇau | dhārayāṇāḥ |
Compound: | dhārayāṇa- | ||
Adverb: | -dhārayāṇam | -dhārayāṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Dhārayāṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dhārayāṇam | dhārayāṇe | dhārayāṇāni |
accusative. | dhārayāṇam | dhārayāṇe | dhārayāṇāni |
instrumental. | dhārayāṇena | dhārayāṇābhyām | dhārayāṇaiḥ |
dative. | dhārayāṇāya | dhārayāṇābhyām | dhārayāṇebhyaḥ |
ablative. | dhārayāṇāt | dhārayāṇābhyām | dhārayāṇebhyaḥ |
genitive. | dhārayāṇasya | dhārayāṇayoḥ | dhārayāṇānām |
locative. | dhārayāṇe | dhārayāṇayoḥ | dhārayāṇeṣu |
vocative. | dhārayāṇa | dhārayāṇe | dhārayāṇāni |
Compound: | dhārayāṇa- | ||
Adverb: | -dhārayāṇam | -dhārayāṇāt |