Dhānaka: Sanskrit declension schemes
Sanskrit Grammar
Dhānaka is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhānaka is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhānaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dhānakaḥ | dhānakau | dhānakāḥ |
accusative. | dhānakam | dhānakau | dhānakān |
instrumental. | dhānakena | dhānakābhyām | dhānakaiḥ |
dative. | dhānakāya | dhānakābhyām | dhānakebhyaḥ |
ablative. | dhānakāt | dhānakābhyām | dhānakebhyaḥ |
genitive. | dhānakasya | dhānakayoḥ | dhānakānām |
locative. | dhānake | dhānakayoḥ | dhānakeṣu |
vocative. | dhānaka | dhānakau | dhānakāḥ |
Compound: | dhānaka- | ||
Adverb: | -dhānakam | -dhānakāt |
Neuter declension scheme:
This is the Neuter declension of the word Dhānaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dhānakam | dhānake | dhānakāni |
accusative. | dhānakam | dhānake | dhānakāni |
instrumental. | dhānakena | dhānakābhyām | dhānakaiḥ |
dative. | dhānakāya | dhānakābhyām | dhānakebhyaḥ |
ablative. | dhānakāt | dhānakābhyām | dhānakebhyaḥ |
genitive. | dhānakasya | dhānakayoḥ | dhānakānām |
locative. | dhānake | dhānakayoḥ | dhānakeṣu |
vocative. | dhānaka | dhānake | dhānakāni |
Compound: | dhānaka- | ||
Adverb: | -dhānakam | -dhānakāt |