Dhāmavat: Sanskrit declension schemes
Sanskrit Grammar
Dhāmavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dhāmavat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dhāmavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | dhāmavān | dhāmavantau | dhāmavantaḥ |
accusative. | dhāmavantam | dhāmavantau | dhāmavataḥ |
instrumental. | dhāmavatā | dhāmavadbhyām | dhāmavadbhiḥ |
dative. | dhāmavate | dhāmavadbhyām | dhāmavadbhyaḥ |
ablative. | dhāmavataḥ | dhāmavadbhyām | dhāmavadbhyaḥ |
genitive. | dhāmavataḥ | dhāmavatoḥ | dhāmavatām |
locative. | dhāmavati | dhāmavatoḥ | dhāmavatsu |
vocative. | dhāmavan | dhāmavantau | dhāmavantaḥ |
Compound: | dhāmavat- | ||
Adverb: | -dhāmavantam |
Neuter declension scheme:
This is the Neuter declension of the word Dhāmavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | dhāmavat | dhāmavantī | dhāmavatī | dhāmavanti |
accusative. | dhāmavat | dhāmavantī | dhāmavatī | dhāmavanti |
instrumental. | dhāmavatā | dhāmavadbhyām | dhāmavadbhiḥ |
dative. | dhāmavate | dhāmavadbhyām | dhāmavadbhyaḥ |
ablative. | dhāmavataḥ | dhāmavadbhyām | dhāmavadbhyaḥ |
genitive. | dhāmavataḥ | dhāmavatoḥ | dhāmavatām |
locative. | dhāmavati | dhāmavatoḥ | dhāmavatsu |
vocative. | dhāmavat | dhāmavantī | dhāmavatī | dhāmavanti |
Compound: | |||
Adverb: | -dhāmavatam |