Dakṣiṇārdhāparārdha: Sanskrit declension schemes
Sanskrit Grammar
Dakṣiṇārdhāparārdha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dakṣiṇārdhāparārdha is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dakṣiṇārdhāparārdha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dakṣiṇārdhāparārdhaḥ | dakṣiṇārdhāparārdhau | dakṣiṇārdhāparārdhāḥ |
accusative. | dakṣiṇārdhāparārdham | dakṣiṇārdhāparārdhau | dakṣiṇārdhāparārdhān |
instrumental. | dakṣiṇārdhāparārdhena | dakṣiṇārdhāparārdhābhyām | dakṣiṇārdhāparārdhaiḥ |
dative. | dakṣiṇārdhāparārdhāya | dakṣiṇārdhāparārdhābhyām | dakṣiṇārdhāparārdhebhyaḥ |
ablative. | dakṣiṇārdhāparārdhāt | dakṣiṇārdhāparārdhābhyām | dakṣiṇārdhāparārdhebhyaḥ |
genitive. | dakṣiṇārdhāparārdhasya | dakṣiṇārdhāparārdhayoḥ | dakṣiṇārdhāparārdhānām |
locative. | dakṣiṇārdhāparārdhe | dakṣiṇārdhāparārdhayoḥ | dakṣiṇārdhāparārdheṣu |
vocative. | dakṣiṇārdhāparārdha | dakṣiṇārdhāparārdhau | dakṣiṇārdhāparārdhāḥ |
Compound: | dakṣiṇārdhāparārdha- | ||
Adverb: | -dakṣiṇārdhāparārdham | -dakṣiṇārdhāparārdhāt |