Dakṣasaṃsthita: Sanskrit declension schemes
Sanskrit Grammar
Dakṣasaṃsthita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dakṣasaṃsthita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dakṣasaṃsthita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dakṣasaṃsthitaḥ | dakṣasaṃsthitau | dakṣasaṃsthitāḥ |
accusative. | dakṣasaṃsthitam | dakṣasaṃsthitau | dakṣasaṃsthitān |
instrumental. | dakṣasaṃsthitena | dakṣasaṃsthitābhyām | dakṣasaṃsthitaiḥ |
dative. | dakṣasaṃsthitāya | dakṣasaṃsthitābhyām | dakṣasaṃsthitebhyaḥ |
ablative. | dakṣasaṃsthitāt | dakṣasaṃsthitābhyām | dakṣasaṃsthitebhyaḥ |
genitive. | dakṣasaṃsthitasya | dakṣasaṃsthitayoḥ | dakṣasaṃsthitānām |
locative. | dakṣasaṃsthite | dakṣasaṃsthitayoḥ | dakṣasaṃsthiteṣu |
vocative. | dakṣasaṃsthita | dakṣasaṃsthitau | dakṣasaṃsthitāḥ |
Compound: | dakṣasaṃsthita- | ||
Adverb: | -dakṣasaṃsthitam | -dakṣasaṃsthitāt |
Neuter declension scheme:
This is the Neuter declension of the word Dakṣasaṃsthita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dakṣasaṃsthitam | dakṣasaṃsthite | dakṣasaṃsthitāni |
accusative. | dakṣasaṃsthitam | dakṣasaṃsthite | dakṣasaṃsthitāni |
instrumental. | dakṣasaṃsthitena | dakṣasaṃsthitābhyām | dakṣasaṃsthitaiḥ |
dative. | dakṣasaṃsthitāya | dakṣasaṃsthitābhyām | dakṣasaṃsthitebhyaḥ |
ablative. | dakṣasaṃsthitāt | dakṣasaṃsthitābhyām | dakṣasaṃsthitebhyaḥ |
genitive. | dakṣasaṃsthitasya | dakṣasaṃsthitayoḥ | dakṣasaṃsthitānām |
locative. | dakṣasaṃsthite | dakṣasaṃsthitayoḥ | dakṣasaṃsthiteṣu |
vocative. | dakṣasaṃsthita | dakṣasaṃsthite | dakṣasaṃsthitāni |
Compound: | dakṣasaṃsthita- | ||
Adverb: | -dakṣasaṃsthitam | -dakṣasaṃsthitāt |