Dakṣasādhana: Sanskrit declension schemes
Sanskrit Grammar
Dakṣasādhana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dakṣasādhana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dakṣasādhana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dakṣasādhanaḥ | dakṣasādhanau | dakṣasādhanāḥ |
accusative. | dakṣasādhanam | dakṣasādhanau | dakṣasādhanān |
instrumental. | dakṣasādhanena | dakṣasādhanābhyām | dakṣasādhanaiḥ |
dative. | dakṣasādhanāya | dakṣasādhanābhyām | dakṣasādhanebhyaḥ |
ablative. | dakṣasādhanāt | dakṣasādhanābhyām | dakṣasādhanebhyaḥ |
genitive. | dakṣasādhanasya | dakṣasādhanayoḥ | dakṣasādhanānām |
locative. | dakṣasādhane | dakṣasādhanayoḥ | dakṣasādhaneṣu |
vocative. | dakṣasādhana | dakṣasādhanau | dakṣasādhanāḥ |
Compound: | dakṣasādhana- | ||
Adverb: | -dakṣasādhanam | -dakṣasādhanāt |
Neuter declension scheme:
This is the Neuter declension of the word Dakṣasādhana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | dakṣasādhanam | dakṣasādhane | dakṣasādhanāni |
accusative. | dakṣasādhanam | dakṣasādhane | dakṣasādhanāni |
instrumental. | dakṣasādhanena | dakṣasādhanābhyām | dakṣasādhanaiḥ |
dative. | dakṣasādhanāya | dakṣasādhanābhyām | dakṣasādhanebhyaḥ |
ablative. | dakṣasādhanāt | dakṣasādhanābhyām | dakṣasādhanebhyaḥ |
genitive. | dakṣasādhanasya | dakṣasādhanayoḥ | dakṣasādhanānām |
locative. | dakṣasādhane | dakṣasādhanayoḥ | dakṣasādhaneṣu |
vocative. | dakṣasādhana | dakṣasādhane | dakṣasādhanāni |
Compound: | dakṣasādhana- | ||
Adverb: | -dakṣasādhanam | -dakṣasādhanāt |