Dānavavaryahantṛ: Sanskrit declension schemes
Sanskrit Grammar
Dānavavaryahantṛ is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Dānavavaryahantṛ is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Dānavavaryahantṛ following the rules for -ṛ.
single | dual | plural | |
---|---|---|---|
nominative. | dānavavaryahantā | dānavavaryahantārau | dānavavaryahantāraḥ |
accusative. | dānavavaryahantāram | dānavavaryahantārau | dānavavaryahantṝn |
instrumental. | dānavavaryahantrā | dānavavaryahantṛbhyām | dānavavaryahantṛbhiḥ |
dative. | dānavavaryahantre | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
ablative. | dānavavaryahantuḥ | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
genitive. | dānavavaryahantuḥ | dānavavaryahantroḥ | dānavavaryahantṝṇām |
locative. | dānavavaryahantari | dānavavaryahantroḥ | dānavavaryahantṛṣu |
vocative. | dānavavaryahantaḥ | dānavavaryahantārau | dānavavaryahantāraḥ |
Compound: | dānavavaryahantṛ- | ||
Adverb: | -dānavavaryahantṛ |
Neuter declension scheme:
This is the Neuter declension of the word Dānavavaryahantṛ following the rules for -ṛ.
single | dual | plural | |
---|---|---|---|
nominative. | dānavavaryahantṛ | dānavavaryahantṛṇī | dānavavaryahantṝṇi |
accusative. | dānavavaryahantṛ | dānavavaryahantṛṇī | dānavavaryahantṝṇi |
instrumental. | dānavavaryahantṛṇā | dānavavaryahantṛbhyām | dānavavaryahantṛbhiḥ |
dative. | dānavavaryahantṛṇe | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
ablative. | dānavavaryahantṛṇaḥ | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
genitive. | dānavavaryahantṛṇaḥ | dānavavaryahantṛṇoḥ | dānavavaryahantṝṇām |
locative. | dānavavaryahantṛṇi | dānavavaryahantṛṇoḥ | dānavavaryahantṛṣu |
vocative. | dānavavaryahantṛ | dānavavaryahantṛṇī | dānavavaryahantṝṇi |
Compound: | dānavavaryahantṛ- | ||
Adverb: | -dānavavaryahantṛ |
Feminine declension scheme:
This is the Feminine declension of the word Dānavavaryahantṛ following the rules for -ṛ.
single | dual | plural | |
---|---|---|---|
nominative. | dānavavaryahantā | dānavavaryahantārau | dānavavaryahantāraḥ |
accusative. | dānavavaryahantāram | dānavavaryahantārau | dānavavaryahantṝḥ |
instrumental. | dānavavaryahantrā | dānavavaryahantṛbhyām | dānavavaryahantṛbhiḥ |
dative. | dānavavaryahantre | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
ablative. | dānavavaryahantuḥ | dānavavaryahantṛbhyām | dānavavaryahantṛbhyaḥ |
genitive. | dānavavaryahantuḥ | dānavavaryahantroḥ | dānavavaryahantṝṇām |
locative. | dānavavaryahantari | dānavavaryahantroḥ | dānavavaryahantṛṣu |
vocative. | dānavavaryahantaḥ | dānavavaryahantārau | dānavavaryahantāraḥ |
Compound: | dānavavaryahantṛ- | ||
Adverb: | -dānavavaryahantṛ |