Caturvarṣaśatāyus: Sanskrit declension schemes
Sanskrit Grammar
Caturvarṣaśatāyus is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Caturvarṣaśatāyus is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Caturvarṣaśatāyus following the rules for -us.
single | dual | plural | |
---|---|---|---|
nominative. | caturvarṣaśatāyuḥ | caturvarṣaśatāyuṣau | caturvarṣaśatāyuṣaḥ |
accusative. | caturvarṣaśatāyuṣam | caturvarṣaśatāyuṣau | caturvarṣaśatāyuṣaḥ |
instrumental. | caturvarṣaśatāyuṣā | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhiḥ |
dative. | caturvarṣaśatāyuṣe | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhyaḥ |
ablative. | caturvarṣaśatāyuṣaḥ | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhyaḥ |
genitive. | caturvarṣaśatāyuṣaḥ | caturvarṣaśatāyuṣoḥ | caturvarṣaśatāyuṣām |
locative. | caturvarṣaśatāyuṣi | caturvarṣaśatāyuṣoḥ | caturvarṣaśatāyuḥṣu |
vocative. | caturvarṣaśatāyuḥ | caturvarṣaśatāyuṣau | caturvarṣaśatāyuṣaḥ |
Compound: | caturvarṣaśatāyuḥ- | ||
Adverb: | -caturvarṣaśatāyuḥ |
Neuter declension scheme:
This is the Neuter declension of the word Caturvarṣaśatāyus following the rules for -us.
single | dual | plural | |
---|---|---|---|
nominative. | caturvarṣaśatāyuḥ | caturvarṣaśatāyuṣī | caturvarṣaśatāyūṃṣi |
accusative. | caturvarṣaśatāyuḥ | caturvarṣaśatāyuṣī | caturvarṣaśatāyūṃṣi |
instrumental. | caturvarṣaśatāyuṣā | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhiḥ |
dative. | caturvarṣaśatāyuṣe | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhyaḥ |
ablative. | caturvarṣaśatāyuṣaḥ | caturvarṣaśatāyurbhyām | caturvarṣaśatāyurbhyaḥ |
genitive. | caturvarṣaśatāyuṣaḥ | caturvarṣaśatāyuṣoḥ | caturvarṣaśatāyuṣām |
locative. | caturvarṣaśatāyuṣi | caturvarṣaśatāyuṣoḥ | caturvarṣaśatāyuḥṣu |
vocative. | caturvarṣaśatāyuḥ | caturvarṣaśatāyuṣī | caturvarṣaśatāyūṃṣi |
Compound: | caturvarṣaśatāyuḥ- | ||
Adverb: | -caturvarṣaśatāyuḥ |