Catuṣṣaṣṭī: Sanskrit declension schemes
Sanskrit Grammar
Catuṣṣaṣṭī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Catuṣṣaṣṭī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Catuṣṣaṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | catuṣṣaṣṭīḥ | catuṣṣaṣṭiyau | catuṣṣaṣṭiyaḥ |
accusative. | catuṣṣaṣṭiyam | catuṣṣaṣṭiyau | catuṣṣaṣṭiyaḥ |
instrumental. | catuṣṣaṣṭiyā | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhiḥ |
dative. | catuṣṣaṣṭiye | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhyaḥ |
ablative. | catuṣṣaṣṭiyaḥ | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhyaḥ |
genitive. | catuṣṣaṣṭiyaḥ | catuṣṣaṣṭiyoḥ | catuṣṣaṣṭiyām |
locative. | catuṣṣaṣṭiyi | catuṣṣaṣṭiyoḥ | catuṣṣaṣṭīṣu |
vocative. | catuṣṣaṣṭīḥ | catuṣṣaṣṭiyau | catuṣṣaṣṭiyaḥ |
Compound: | catuṣṣaṣṭī- | ||
Adverb: | -catuṣṣaṣṭi |
Neuter declension scheme:
This is the Neuter declension of the word Catuṣṣaṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | catuṣṣaṣṭi | catuṣṣaṣṭinī | catuṣṣaṣṭīni |
accusative. | catuṣṣaṣṭi | catuṣṣaṣṭinī | catuṣṣaṣṭīni |
instrumental. | catuṣṣaṣṭinā | catuṣṣaṣṭibhyām | catuṣṣaṣṭibhiḥ |
dative. | catuṣṣaṣṭine | catuṣṣaṣṭibhyām | catuṣṣaṣṭibhyaḥ |
ablative. | catuṣṣaṣṭinaḥ | catuṣṣaṣṭibhyām | catuṣṣaṣṭibhyaḥ |
genitive. | catuṣṣaṣṭinaḥ | catuṣṣaṣṭinoḥ | catuṣṣaṣṭīnām |
locative. | catuṣṣaṣṭini | catuṣṣaṣṭinoḥ | catuṣṣaṣṭiṣu |
vocative. | catuṣṣaṣṭi | catuṣṣaṣṭinī | catuṣṣaṣṭīni |
Compound: | catuṣṣaṣṭi- | ||
Adverb: | -catuṣṣaṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Catuṣṣaṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | catuṣṣaṣṭī | catuṣṣaṣṭyau | catuṣṣaṣṭyaḥ |
accusative. | catuṣṣaṣṭīm | catuṣṣaṣṭyau | catuṣṣaṣṭīḥ |
instrumental. | catuṣṣaṣṭyā | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhiḥ |
dative. | catuṣṣaṣṭyai | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhyaḥ |
ablative. | catuṣṣaṣṭyāḥ | catuṣṣaṣṭībhyām | catuṣṣaṣṭībhyaḥ |
genitive. | catuṣṣaṣṭyāḥ | catuṣṣaṣṭyoḥ | catuṣṣaṣṭīnām |
locative. | catuṣṣaṣṭyām | catuṣṣaṣṭyoḥ | catuṣṣaṣṭīṣu |
vocative. | catuṣṣaṣṭi | catuṣṣaṣṭyau | catuṣṣaṣṭyaḥ |
Compound: | catuṣṣaṣṭi- | catuṣṣaṣṭī- | ||
Adverb: | -catuṣṣaṣṭi |