Cakrādhivāsin: Sanskrit declension schemes
Sanskrit Grammar
Cakrādhivāsin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Cakrādhivāsin is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Cakrādhivāsin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | cakrādhivāsī | cakrādhivāsinau | cakrādhivāsinaḥ |
accusative. | cakrādhivāsinam | cakrādhivāsinau | cakrādhivāsinaḥ |
instrumental. | cakrādhivāsinā | cakrādhivāsibhyām | cakrādhivāsibhiḥ |
dative. | cakrādhivāsine | cakrādhivāsibhyām | cakrādhivāsibhyaḥ |
ablative. | cakrādhivāsinaḥ | cakrādhivāsibhyām | cakrādhivāsibhyaḥ |
genitive. | cakrādhivāsinaḥ | cakrādhivāsinoḥ | cakrādhivāsinām |
locative. | cakrādhivāsini | cakrādhivāsinoḥ | cakrādhivāsiṣu |
vocative. | cakrādhivāsin | cakrādhivāsinau | cakrādhivāsinaḥ |
Compound: | cakrādhivāsi- | ||
Adverb: | -cakrādhivāsi |