Cīnasthāna: Sanskrit declension schemes
Sanskrit Grammar
Cīnasthāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Cīnasthāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Cīnasthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | cīnasthānaḥ | cīnasthānau | cīnasthānāḥ |
accusative. | cīnasthānam | cīnasthānau | cīnasthānān |
instrumental. | cīnasthānena | cīnasthānābhyām | cīnasthānaiḥ |
dative. | cīnasthānāya | cīnasthānābhyām | cīnasthānebhyaḥ |
ablative. | cīnasthānāt | cīnasthānābhyām | cīnasthānebhyaḥ |
genitive. | cīnasthānasya | cīnasthānayoḥ | cīnasthānānām |
locative. | cīnasthāne | cīnasthānayoḥ | cīnasthāneṣu |
vocative. | cīnasthāna | cīnasthānau | cīnasthānāḥ |
Compound: | cīnasthāna- | ||
Adverb: | -cīnasthānam | -cīnasthānāt |
Neuter declension scheme:
This is the Neuter declension of the word Cīnasthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | cīnasthānam | cīnasthāne | cīnasthānāni |
accusative. | cīnasthānam | cīnasthāne | cīnasthānāni |
instrumental. | cīnasthānena | cīnasthānābhyām | cīnasthānaiḥ |
dative. | cīnasthānāya | cīnasthānābhyām | cīnasthānebhyaḥ |
ablative. | cīnasthānāt | cīnasthānābhyām | cīnasthānebhyaḥ |
genitive. | cīnasthānasya | cīnasthānayoḥ | cīnasthānānām |
locative. | cīnasthāne | cīnasthānayoḥ | cīnasthāneṣu |
vocative. | cīnasthāna | cīnasthāne | cīnasthānāni |
Compound: | cīnasthāna- | ||
Adverb: | -cīnasthānam | -cīnasthānāt |