Bhrātṛdatta: Sanskrit declension schemes
Sanskrit Grammar
Bhrātṛdatta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhrātṛdatta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Bhrātṛdatta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | bhrātṛdattaḥ | bhrātṛdattau | bhrātṛdattāḥ |
accusative. | bhrātṛdattam | bhrātṛdattau | bhrātṛdattān |
instrumental. | bhrātṛdattena | bhrātṛdattābhyām | bhrātṛdattaiḥ |
dative. | bhrātṛdattāya | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
ablative. | bhrātṛdattāt | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
genitive. | bhrātṛdattasya | bhrātṛdattayoḥ | bhrātṛdattānām |
locative. | bhrātṛdatte | bhrātṛdattayoḥ | bhrātṛdatteṣu |
vocative. | bhrātṛdatta | bhrātṛdattau | bhrātṛdattāḥ |
Compound: | bhrātṛdatta- | ||
Adverb: | -bhrātṛdattam | -bhrātṛdattāt |
Neuter declension scheme:
This is the Neuter declension of the word Bhrātṛdatta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | bhrātṛdattam | bhrātṛdatte | bhrātṛdattāni |
accusative. | bhrātṛdattam | bhrātṛdatte | bhrātṛdattāni |
instrumental. | bhrātṛdattena | bhrātṛdattābhyām | bhrātṛdattaiḥ |
dative. | bhrātṛdattāya | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
ablative. | bhrātṛdattāt | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
genitive. | bhrātṛdattasya | bhrātṛdattayoḥ | bhrātṛdattānām |
locative. | bhrātṛdatte | bhrātṛdattayoḥ | bhrātṛdatteṣu |
vocative. | bhrātṛdatta | bhrātṛdatte | bhrātṛdattāni |
Compound: | bhrātṛdatta- | ||
Adverb: | -bhrātṛdattam | -bhrātṛdattāt |