Bhrātṛbhāryā: Sanskrit declension schemes
Sanskrit Grammar
Bhrātṛbhāryā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhrātṛbhāryā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Bhrātṛbhāryā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | bhrātṛbhāryā | bhrātṛbhārye | bhrātṛbhāryāḥ |
accusative. | bhrātṛbhāryām | bhrātṛbhārye | bhrātṛbhāryāḥ |
instrumental. | bhrātṛbhāryayā | bhrātṛbhāryābhyām | bhrātṛbhāryābhiḥ |
dative. | bhrātṛbhāryāyai | bhrātṛbhāryābhyām | bhrātṛbhāryābhyaḥ |
ablative. | bhrātṛbhāryāyāḥ | bhrātṛbhāryābhyām | bhrātṛbhāryābhyaḥ |
genitive. | bhrātṛbhāryāyāḥ | bhrātṛbhāryayoḥ | bhrātṛbhāryāṇām |
locative. | bhrātṛbhāryāyām | bhrātṛbhāryayoḥ | bhrātṛbhāryāsu |
vocative. | bhrātṛbhārye | bhrātṛbhārye | bhrātṛbhāryāḥ |
Compound: | |||
Adverb: | -bhrātṛbhāryam |