Bhagavadvilāsaratnāvalī: Sanskrit declension schemes
Sanskrit Grammar
Bhagavadvilāsaratnāvalī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhagavadvilāsaratnāvalī is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Bhagavadvilāsaratnāvalī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | bhagavadvilāsaratnāvalī | bhagavadvilāsaratnāvalyau | bhagavadvilāsaratnāvalyaḥ |
accusative. | bhagavadvilāsaratnāvalīm | bhagavadvilāsaratnāvalyau | bhagavadvilāsaratnāvalīḥ |
instrumental. | bhagavadvilāsaratnāvalyā | bhagavadvilāsaratnāvalībhyām | bhagavadvilāsaratnāvalībhiḥ |
dative. | bhagavadvilāsaratnāvalyai | bhagavadvilāsaratnāvalībhyām | bhagavadvilāsaratnāvalībhyaḥ |
ablative. | bhagavadvilāsaratnāvalyāḥ | bhagavadvilāsaratnāvalībhyām | bhagavadvilāsaratnāvalībhyaḥ |
genitive. | bhagavadvilāsaratnāvalyāḥ | bhagavadvilāsaratnāvalyoḥ | bhagavadvilāsaratnāvalīnām |
locative. | bhagavadvilāsaratnāvalyām | bhagavadvilāsaratnāvalyoḥ | bhagavadvilāsaratnāvalīṣu |
vocative. | bhagavadvilāsaratnāvali | bhagavadvilāsaratnāvalyau | bhagavadvilāsaratnāvalyaḥ |
Compound: | bhagavadvilāsaratnāvalī- | ||
Adverb: | -bhagavadvilāsaratnāvali |