Bhūṣāṅgī: Sanskrit declension schemes
Sanskrit Grammar
Bhūṣāṅgī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhūṣāṅgī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Bhūṣāṅgī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | bhūṣāṅgīḥ | bhūṣāṅgiyau | bhūṣāṅgiyaḥ |
accusative. | bhūṣāṅgiyam | bhūṣāṅgiyau | bhūṣāṅgiyaḥ |
instrumental. | bhūṣāṅgiyā | bhūṣāṅgībhyām | bhūṣāṅgībhiḥ |
dative. | bhūṣāṅgiye | bhūṣāṅgībhyām | bhūṣāṅgībhyaḥ |
ablative. | bhūṣāṅgiyaḥ | bhūṣāṅgībhyām | bhūṣāṅgībhyaḥ |
genitive. | bhūṣāṅgiyaḥ | bhūṣāṅgiyoḥ | bhūṣāṅgiyām |
locative. | bhūṣāṅgiyi | bhūṣāṅgiyoḥ | bhūṣāṅgīṣu |
vocative. | bhūṣāṅgīḥ | bhūṣāṅgiyau | bhūṣāṅgiyaḥ |
Compound: | bhūṣāṅgī- | ||
Adverb: | -bhūṣāṅgi |
Neuter declension scheme:
This is the Neuter declension of the word Bhūṣāṅgī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | bhūṣāṅgi | bhūṣāṅgiṇī | bhūṣāṅgīṇi |
accusative. | bhūṣāṅgi | bhūṣāṅgiṇī | bhūṣāṅgīṇi |
instrumental. | bhūṣāṅgiṇā | bhūṣāṅgibhyām | bhūṣāṅgibhiḥ |
dative. | bhūṣāṅgiṇe | bhūṣāṅgibhyām | bhūṣāṅgibhyaḥ |
ablative. | bhūṣāṅgiṇaḥ | bhūṣāṅgibhyām | bhūṣāṅgibhyaḥ |
genitive. | bhūṣāṅgiṇaḥ | bhūṣāṅgiṇoḥ | bhūṣāṅgīṇām |
locative. | bhūṣāṅgiṇi | bhūṣāṅgiṇoḥ | bhūṣāṅgiṣu |
vocative. | bhūṣāṅgi | bhūṣāṅgiṇī | bhūṣāṅgīṇi |
Compound: | bhūṣāṅgi- | ||
Adverb: | -bhūṣāṅgi |
Feminine declension scheme:
This is the Feminine declension of the word Bhūṣāṅgī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | bhūṣāṅgī | bhūṣāṅgyau | bhūṣāṅgyaḥ |
accusative. | bhūṣāṅgīm | bhūṣāṅgyau | bhūṣāṅgīḥ |
instrumental. | bhūṣāṅgyā | bhūṣāṅgībhyām | bhūṣāṅgībhiḥ |
dative. | bhūṣāṅgyai | bhūṣāṅgībhyām | bhūṣāṅgībhyaḥ |
ablative. | bhūṣāṅgyāḥ | bhūṣāṅgībhyām | bhūṣāṅgībhyaḥ |
genitive. | bhūṣāṅgyāḥ | bhūṣāṅgyoḥ | bhūṣāṅgīṇām |
locative. | bhūṣāṅgyām | bhūṣāṅgyoḥ | bhūṣāṅgīṣu |
vocative. | bhūṣāṅgi | bhūṣāṅgyau | bhūṣāṅgyaḥ |
Compound: | bhūṣāṅgi- | bhūṣāṅgī- | ||
Adverb: | -bhūṣāṅgi |