Bhāradvāja: Sanskrit declension schemes
Sanskrit Grammar
Bhāradvāja is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhāradvāja is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Bhāradvāja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | bhāradvājaḥ | bhāradvājau | bhāradvājāḥ |
accusative. | bhāradvājam | bhāradvājau | bhāradvājān |
instrumental. | bhāradvājena | bhāradvājābhyām | bhāradvājaiḥ |
dative. | bhāradvājāya | bhāradvājābhyām | bhāradvājebhyaḥ |
ablative. | bhāradvājāt | bhāradvājābhyām | bhāradvājebhyaḥ |
genitive. | bhāradvājasya | bhāradvājayoḥ | bhāradvājānām |
locative. | bhāradvāje | bhāradvājayoḥ | bhāradvājeṣu |
vocative. | bhāradvāja | bhāradvājau | bhāradvājāḥ |
Compound: | bhāradvāja- | ||
Adverb: | -bhāradvājam | -bhāradvājāt |
Neuter declension scheme:
This is the Neuter declension of the word Bhāradvāja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | bhāradvājam | bhāradvāje | bhāradvājāni |
accusative. | bhāradvājam | bhāradvāje | bhāradvājāni |
instrumental. | bhāradvājena | bhāradvājābhyām | bhāradvājaiḥ |
dative. | bhāradvājāya | bhāradvājābhyām | bhāradvājebhyaḥ |
ablative. | bhāradvājāt | bhāradvājābhyām | bhāradvājebhyaḥ |
genitive. | bhāradvājasya | bhāradvājayoḥ | bhāradvājānām |
locative. | bhāradvāje | bhāradvājayoḥ | bhāradvājeṣu |
vocative. | bhāradvāja | bhāradvāje | bhāradvājāni |
Compound: | bhāradvāja- | ||
Adverb: | -bhāradvājam | -bhāradvājāt |