Bhānukaccha: Sanskrit declension schemes
Sanskrit Grammar
Bhānukaccha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhānukaccha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Bhānukaccha following the rules for -a.
masculine a-stem declension for 'Bhānukaccha'
single | dual | plural | |
---|---|---|---|
nominative. | bhānukacchaḥ | bhānukacchau | bhānukacchāḥ |
accusative. | bhānukaccham | bhānukacchau | bhānukacchān |
instrumental. | bhānukacchena | bhānukacchābhyām | bhānukacchaiḥ |
dative. | bhānukacchāya | bhānukacchābhyām | bhānukacchebhyaḥ |
ablative. | bhānukacchāt | bhānukacchābhyām | bhānukacchebhyaḥ |
genitive. | bhānukacchasya | bhānukacchayoḥ | bhānukacchānām |
locative. | bhānukacche | bhānukacchayoḥ | bhānukaccheṣu |
vocative. | bhānukaccha | bhānukacchau | bhānukacchāḥ |
Compound: | bhānukaccha- | ||
Adverb: | -bhānukaccham | -bhānukacchāt |
Neuter declension scheme:
This is the Neuter declension of the word Bhānukaccha following the rules for -a.
neuter a-stem declension for 'Bhānukaccha'
single | dual | plural | |
---|---|---|---|
nominative. | bhānukaccham | bhānukacche | bhānukacchāni |
accusative. | bhānukaccham | bhānukacche | bhānukacchāni |
instrumental. | bhānukacchena | bhānukacchābhyām | bhānukacchaiḥ |
dative. | bhānukacchāya | bhānukacchābhyām | bhānukacchebhyaḥ |
ablative. | bhānukacchāt | bhānukacchābhyām | bhānukacchebhyaḥ |
genitive. | bhānukacchasya | bhānukacchayoḥ | bhānukacchānām |
locative. | bhānukacche | bhānukacchayoḥ | bhānukaccheṣu |
vocative. | bhānukaccha | bhānukacche | bhānukacchāni |
Compound: | bhānukaccha- | ||
Adverb: | -bhānukaccham | -bhānukacchāt |