Bhādravarmaṇa: Sanskrit declension schemes
Sanskrit Grammar
Bhādravarmaṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Bhādravarmaṇa is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Bhādravarmaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | bhādravarmaṇaḥ | bhādravarmaṇau | bhādravarmaṇāḥ |
accusative. | bhādravarmaṇam | bhādravarmaṇau | bhādravarmaṇān |
instrumental. | bhādravarmaṇena | bhādravarmaṇābhyām | bhādravarmaṇaiḥ |
dative. | bhādravarmaṇāya | bhādravarmaṇābhyām | bhādravarmaṇebhyaḥ |
ablative. | bhādravarmaṇāt | bhādravarmaṇābhyām | bhādravarmaṇebhyaḥ |
genitive. | bhādravarmaṇasya | bhādravarmaṇayoḥ | bhādravarmaṇānām |
locative. | bhādravarmaṇe | bhādravarmaṇayoḥ | bhādravarmaṇeṣu |
vocative. | bhādravarmaṇa | bhādravarmaṇau | bhādravarmaṇāḥ |
Compound: | bhādravarmaṇa- | ||
Adverb: | -bhādravarmaṇam | -bhādravarmaṇāt |