Arvākṣaṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Arvākṣaṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Arvākṣaṣṭha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Arvākṣaṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | arvākṣaṣṭhaḥ | arvākṣaṣṭhau | arvākṣaṣṭhāḥ |
accusative. | arvākṣaṣṭham | arvākṣaṣṭhau | arvākṣaṣṭhān |
instrumental. | arvākṣaṣṭhena | arvākṣaṣṭhābhyām | arvākṣaṣṭhaiḥ |
dative. | arvākṣaṣṭhāya | arvākṣaṣṭhābhyām | arvākṣaṣṭhebhyaḥ |
ablative. | arvākṣaṣṭhāt | arvākṣaṣṭhābhyām | arvākṣaṣṭhebhyaḥ |
genitive. | arvākṣaṣṭhasya | arvākṣaṣṭhayoḥ | arvākṣaṣṭhānām |
locative. | arvākṣaṣṭhe | arvākṣaṣṭhayoḥ | arvākṣaṣṭheṣu |
vocative. | arvākṣaṣṭha | arvākṣaṣṭhau | arvākṣaṣṭhāḥ |
Compound: | arvākṣaṣṭha- | ||
Adverb: | -arvākṣaṣṭham | -arvākṣaṣṭhāt |
Neuter declension scheme:
This is the Neuter declension of the word Arvākṣaṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | arvākṣaṣṭham | arvākṣaṣṭhe | arvākṣaṣṭhāni |
accusative. | arvākṣaṣṭham | arvākṣaṣṭhe | arvākṣaṣṭhāni |
instrumental. | arvākṣaṣṭhena | arvākṣaṣṭhābhyām | arvākṣaṣṭhaiḥ |
dative. | arvākṣaṣṭhāya | arvākṣaṣṭhābhyām | arvākṣaṣṭhebhyaḥ |
ablative. | arvākṣaṣṭhāt | arvākṣaṣṭhābhyām | arvākṣaṣṭhebhyaḥ |
genitive. | arvākṣaṣṭhasya | arvākṣaṣṭhayoḥ | arvākṣaṣṭhānām |
locative. | arvākṣaṣṭhe | arvākṣaṣṭhayoḥ | arvākṣaṣṭheṣu |
vocative. | arvākṣaṣṭha | arvākṣaṣṭhe | arvākṣaṣṭhāni |
Compound: | arvākṣaṣṭha- | ||
Adverb: | -arvākṣaṣṭham | -arvākṣaṣṭhāt |