Apunarāvartana: Sanskrit declension schemes
Sanskrit Grammar
Apunarāvartana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Apunarāvartana is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Apunarāvartana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | apunarāvartanam | apunarāvartane | apunarāvartanāni |
accusative. | apunarāvartanam | apunarāvartane | apunarāvartanāni |
instrumental. | apunarāvartanena | apunarāvartanābhyām | apunarāvartanaiḥ |
dative. | apunarāvartanāya | apunarāvartanābhyām | apunarāvartanebhyaḥ |
ablative. | apunarāvartanāt | apunarāvartanābhyām | apunarāvartanebhyaḥ |
genitive. | apunarāvartanasya | apunarāvartanayoḥ | apunarāvartanānām |
locative. | apunarāvartane | apunarāvartanayoḥ | apunarāvartaneṣu |
vocative. | apunarāvartana | apunarāvartane | apunarāvartanāni |
Compound: | apunarāvartana- | ||
Adverb: | -apunarāvartanam | -apunarāvartanāt |