Aprāmāṇya: Sanskrit declension schemes
Sanskrit Grammar
Aprāmāṇya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aprāmāṇya is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Aprāmāṇya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aprāmāṇyam | aprāmāṇye | aprāmāṇyāni |
accusative. | aprāmāṇyam | aprāmāṇye | aprāmāṇyāni |
instrumental. | aprāmāṇyena | aprāmāṇyābhyām | aprāmāṇyaiḥ |
dative. | aprāmāṇyāya | aprāmāṇyābhyām | aprāmāṇyebhyaḥ |
ablative. | aprāmāṇyāt | aprāmāṇyābhyām | aprāmāṇyebhyaḥ |
genitive. | aprāmāṇyasya | aprāmāṇyayoḥ | aprāmāṇyānām |
locative. | aprāmāṇye | aprāmāṇyayoḥ | aprāmāṇyeṣu |
vocative. | aprāmāṇya | aprāmāṇye | aprāmāṇyāni |
Compound: | aprāmāṇya- | ||
Adverb: | -aprāmāṇyam | -aprāmāṇyāt |