Aprāmāṇika: Sanskrit declension schemes
Sanskrit Grammar
Aprāmāṇika is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aprāmāṇika is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aprāmāṇika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aprāmāṇikaḥ | aprāmāṇikau | aprāmāṇikāḥ |
accusative. | aprāmāṇikam | aprāmāṇikau | aprāmāṇikān |
instrumental. | aprāmāṇikena | aprāmāṇikābhyām | aprāmāṇikaiḥ |
dative. | aprāmāṇikāya | aprāmāṇikābhyām | aprāmāṇikebhyaḥ |
ablative. | aprāmāṇikāt | aprāmāṇikābhyām | aprāmāṇikebhyaḥ |
genitive. | aprāmāṇikasya | aprāmāṇikayoḥ | aprāmāṇikānām |
locative. | aprāmāṇike | aprāmāṇikayoḥ | aprāmāṇikeṣu |
vocative. | aprāmāṇika | aprāmāṇikau | aprāmāṇikāḥ |
Compound: | aprāmāṇika- | ||
Adverb: | -aprāmāṇikam | -aprāmāṇikāt |
Neuter declension scheme:
This is the Neuter declension of the word Aprāmāṇika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aprāmāṇikam | aprāmāṇike | aprāmāṇikāni |
accusative. | aprāmāṇikam | aprāmāṇike | aprāmāṇikāni |
instrumental. | aprāmāṇikena | aprāmāṇikābhyām | aprāmāṇikaiḥ |
dative. | aprāmāṇikāya | aprāmāṇikābhyām | aprāmāṇikebhyaḥ |
ablative. | aprāmāṇikāt | aprāmāṇikābhyām | aprāmāṇikebhyaḥ |
genitive. | aprāmāṇikasya | aprāmāṇikayoḥ | aprāmāṇikānām |
locative. | aprāmāṇike | aprāmāṇikayoḥ | aprāmāṇikeṣu |
vocative. | aprāmāṇika | aprāmāṇike | aprāmāṇikāni |
Compound: | aprāmāṇika- | ||
Adverb: | -aprāmāṇikam | -aprāmāṇikāt |