Apavādavikalpa: Sanskrit declension schemes
Sanskrit Grammar
Apavādavikalpa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Apavādavikalpa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Apavādavikalpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | apavādavikalpaḥ | apavādavikalpau | apavādavikalpāḥ |
accusative. | apavādavikalpam | apavādavikalpau | apavādavikalpān |
instrumental. | apavādavikalpena | apavādavikalpābhyām | apavādavikalpaiḥ |
dative. | apavādavikalpāya | apavādavikalpābhyām | apavādavikalpebhyaḥ |
ablative. | apavādavikalpāt | apavādavikalpābhyām | apavādavikalpebhyaḥ |
genitive. | apavādavikalpasya | apavādavikalpayoḥ | apavādavikalpānām |
locative. | apavādavikalpe | apavādavikalpayoḥ | apavādavikalpeṣu |
vocative. | apavādavikalpa | apavādavikalpau | apavādavikalpāḥ |
Compound: | apavādavikalpa- | ||
Adverb: | -apavādavikalpam | -apavādavikalpāt |
Neuter declension scheme:
This is the Neuter declension of the word Apavādavikalpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | apavādavikalpam | apavādavikalpe | apavādavikalpāni |
accusative. | apavādavikalpam | apavādavikalpe | apavādavikalpāni |
instrumental. | apavādavikalpena | apavādavikalpābhyām | apavādavikalpaiḥ |
dative. | apavādavikalpāya | apavādavikalpābhyām | apavādavikalpebhyaḥ |
ablative. | apavādavikalpāt | apavādavikalpābhyām | apavādavikalpebhyaḥ |
genitive. | apavādavikalpasya | apavādavikalpayoḥ | apavādavikalpānām |
locative. | apavādavikalpe | apavādavikalpayoḥ | apavādavikalpeṣu |
vocative. | apavādavikalpa | apavādavikalpe | apavādavikalpāni |
Compound: | apavādavikalpa- | ||
Adverb: | -apavādavikalpam | -apavādavikalpāt |