Apāntaratamā: Sanskrit declension schemes
Sanskrit Grammar
Apāntaratamā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Apāntaratamā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Apāntaratamā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | apāntaratamā | apāntaratame | apāntaratamāḥ |
accusative. | apāntaratamām | apāntaratame | apāntaratamāḥ |
instrumental. | apāntaratamayā | apāntaratamābhyām | apāntaratamābhiḥ |
dative. | apāntaratamāyai | apāntaratamābhyām | apāntaratamābhyaḥ |
ablative. | apāntaratamāyāḥ | apāntaratamābhyām | apāntaratamābhyaḥ |
genitive. | apāntaratamāyāḥ | apāntaratamayoḥ | apāntaratamānām |
locative. | apāntaratamāyām | apāntaratamayoḥ | apāntaratamāsu |
vocative. | apāntaratame | apāntaratame | apāntaratamāḥ |
Compound: | |||
Adverb: | -apāntaratamam |