Apāṅktya: Sanskrit declension schemes
Sanskrit Grammar
Apāṅktya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Apāṅktya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Apāṅktya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | apāṅktyaḥ | apāṅktyau | apāṅktyāḥ |
accusative. | apāṅktyam | apāṅktyau | apāṅktyān |
instrumental. | apāṅktyena | apāṅktyābhyām | apāṅktyaiḥ |
dative. | apāṅktyāya | apāṅktyābhyām | apāṅktyebhyaḥ |
ablative. | apāṅktyāt | apāṅktyābhyām | apāṅktyebhyaḥ |
genitive. | apāṅktyasya | apāṅktyayoḥ | apāṅktyānām |
locative. | apāṅktye | apāṅktyayoḥ | apāṅktyeṣu |
vocative. | apāṅktya | apāṅktyau | apāṅktyāḥ |
Compound: | apāṅktya- | ||
Adverb: | -apāṅktyam | -apāṅktyāt |
Neuter declension scheme:
This is the Neuter declension of the word Apāṅktya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | apāṅktyam | apāṅktye | apāṅktyāni |
accusative. | apāṅktyam | apāṅktye | apāṅktyāni |
instrumental. | apāṅktyena | apāṅktyābhyām | apāṅktyaiḥ |
dative. | apāṅktyāya | apāṅktyābhyām | apāṅktyebhyaḥ |
ablative. | apāṅktyāt | apāṅktyābhyām | apāṅktyebhyaḥ |
genitive. | apāṅktyasya | apāṅktyayoḥ | apāṅktyānām |
locative. | apāṅktye | apāṅktyayoḥ | apāṅktyeṣu |
vocative. | apāṅktya | apāṅktye | apāṅktyāni |
Compound: | apāṅktya- | ||
Adverb: | -apāṅktyam | -apāṅktyāt |