Antardhānacara: Sanskrit declension schemes
Sanskrit Grammar
Antardhānacara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Antardhānacara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Antardhānacara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | antardhānacaraḥ | antardhānacarau | antardhānacarāḥ |
accusative. | antardhānacaram | antardhānacarau | antardhānacarān |
instrumental. | antardhānacareṇa | antardhānacarābhyām | antardhānacaraiḥ |
dative. | antardhānacarāya | antardhānacarābhyām | antardhānacarebhyaḥ |
ablative. | antardhānacarāt | antardhānacarābhyām | antardhānacarebhyaḥ |
genitive. | antardhānacarasya | antardhānacarayoḥ | antardhānacarāṇām |
locative. | antardhānacare | antardhānacarayoḥ | antardhānacareṣu |
vocative. | antardhānacara | antardhānacarau | antardhānacarāḥ |
Compound: | antardhānacara- | ||
Adverb: | -antardhānacaram | -antardhānacarāt |
Neuter declension scheme:
This is the Neuter declension of the word Antardhānacara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | antardhānacaram | antardhānacare | antardhānacarāṇi |
accusative. | antardhānacaram | antardhānacare | antardhānacarāṇi |
instrumental. | antardhānacareṇa | antardhānacarābhyām | antardhānacaraiḥ |
dative. | antardhānacarāya | antardhānacarābhyām | antardhānacarebhyaḥ |
ablative. | antardhānacarāt | antardhānacarābhyām | antardhānacarebhyaḥ |
genitive. | antardhānacarasya | antardhānacarayoḥ | antardhānacarāṇām |
locative. | antardhānacare | antardhānacarayoḥ | antardhānacareṣu |
vocative. | antardhānacara | antardhānacare | antardhānacarāṇi |
Compound: | antardhānacara- | ||
Adverb: | -antardhānacaram | -antardhānacarāt |