Antagrāhadṛṣṭi: Sanskrit declension schemes
Sanskrit Grammar
Antagrāhadṛṣṭi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Antagrāhadṛṣṭi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Antagrāhadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | antagrāhadṛṣṭiḥ | antagrāhadṛṣṭī | antagrāhadṛṣṭayaḥ |
accusative. | antagrāhadṛṣṭim | antagrāhadṛṣṭī | antagrāhadṛṣṭīn |
instrumental. | antagrāhadṛṣṭinā | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhiḥ |
dative. | antagrāhadṛṣṭaye | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
ablative. | antagrāhadṛṣṭeḥ | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
genitive. | antagrāhadṛṣṭeḥ | antagrāhadṛṣṭyoḥ | antagrāhadṛṣṭīnām |
locative. | antagrāhadṛṣṭau | antagrāhadṛṣṭyoḥ | antagrāhadṛṣṭiṣu |
vocative. | antagrāhadṛṣṭe | antagrāhadṛṣṭī | antagrāhadṛṣṭayaḥ |
Compound: | antagrāhadṛṣṭi- | ||
Adverb: | -antagrāhadṛṣṭi |
Neuter declension scheme:
This is the Neuter declension of the word Antagrāhadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | antagrāhadṛṣṭi | antagrāhadṛṣṭinī | antagrāhadṛṣṭīni |
accusative. | antagrāhadṛṣṭi | antagrāhadṛṣṭinī | antagrāhadṛṣṭīni |
instrumental. | antagrāhadṛṣṭinā | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhiḥ |
dative. | antagrāhadṛṣṭine | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
ablative. | antagrāhadṛṣṭinaḥ | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
genitive. | antagrāhadṛṣṭinaḥ | antagrāhadṛṣṭinoḥ | antagrāhadṛṣṭīnām |
locative. | antagrāhadṛṣṭini | antagrāhadṛṣṭinoḥ | antagrāhadṛṣṭiṣu |
vocative. | antagrāhadṛṣṭi | antagrāhadṛṣṭinī | antagrāhadṛṣṭīni |
Compound: | antagrāhadṛṣṭi- | ||
Adverb: | -antagrāhadṛṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Antagrāhadṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | antagrāhadṛṣṭiḥ | antagrāhadṛṣṭī | antagrāhadṛṣṭayaḥ |
accusative. | antagrāhadṛṣṭim | antagrāhadṛṣṭī | antagrāhadṛṣṭīḥ |
instrumental. | antagrāhadṛṣṭyā | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhiḥ |
dative. | antagrāhadṛṣṭyai | antagrāhadṛṣṭaye | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
ablative. | antagrāhadṛṣṭyāḥ | antagrāhadṛṣṭeḥ | antagrāhadṛṣṭibhyām | antagrāhadṛṣṭibhyaḥ |
genitive. | antagrāhadṛṣṭyāḥ | antagrāhadṛṣṭeḥ | antagrāhadṛṣṭyoḥ | antagrāhadṛṣṭīnām |
locative. | antagrāhadṛṣṭyām | antagrāhadṛṣṭau | antagrāhadṛṣṭyoḥ | antagrāhadṛṣṭiṣu |
vocative. | antagrāhadṛṣṭe | antagrāhadṛṣṭī | antagrāhadṛṣṭayaḥ |
Compound: | antagrāhadṛṣṭi- | ||
Adverb: | -antagrāhadṛṣṭi |