Annadānanṛsiṃha: Sanskrit declension schemes
Sanskrit Grammar
Annadānanṛsiṃha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Annadānanṛsiṃha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Annadānanṛsiṃha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | annadānanṛsiṃhaḥ | annadānanṛsiṃhau | annadānanṛsiṃhāḥ |
accusative. | annadānanṛsiṃham | annadānanṛsiṃhau | annadānanṛsiṃhān |
instrumental. | annadānanṛsiṃhena | annadānanṛsiṃhābhyām | annadānanṛsiṃhaiḥ |
dative. | annadānanṛsiṃhāya | annadānanṛsiṃhābhyām | annadānanṛsiṃhebhyaḥ |
ablative. | annadānanṛsiṃhāt | annadānanṛsiṃhābhyām | annadānanṛsiṃhebhyaḥ |
genitive. | annadānanṛsiṃhasya | annadānanṛsiṃhayoḥ | annadānanṛsiṃhānām |
locative. | annadānanṛsiṃhe | annadānanṛsiṃhayoḥ | annadānanṛsiṃheṣu |
vocative. | annadānanṛsiṃha | annadānanṛsiṃhau | annadānanṛsiṃhāḥ |
Compound: | annadānanṛsiṃha- | ||
Adverb: | -annadānanṛsiṃham | -annadānanṛsiṃhāt |
Neuter declension scheme:
This is the Neuter declension of the word Annadānanṛsiṃha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | annadānanṛsiṃham | annadānanṛsiṃhe | annadānanṛsiṃhāni |
accusative. | annadānanṛsiṃham | annadānanṛsiṃhe | annadānanṛsiṃhāni |
instrumental. | annadānanṛsiṃhena | annadānanṛsiṃhābhyām | annadānanṛsiṃhaiḥ |
dative. | annadānanṛsiṃhāya | annadānanṛsiṃhābhyām | annadānanṛsiṃhebhyaḥ |
ablative. | annadānanṛsiṃhāt | annadānanṛsiṃhābhyām | annadānanṛsiṃhebhyaḥ |
genitive. | annadānanṛsiṃhasya | annadānanṛsiṃhayoḥ | annadānanṛsiṃhānām |
locative. | annadānanṛsiṃhe | annadānanṛsiṃhayoḥ | annadānanṛsiṃheṣu |
vocative. | annadānanṛsiṃha | annadānanṛsiṃhe | annadānanṛsiṃhāni |
Compound: | annadānanṛsiṃha- | ||
Adverb: | -annadānanṛsiṃham | -annadānanṛsiṃhāt |